पृष्ठम्:भट्टिकाव्यम्.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
278
[ BHATTIKAVYA
 

तां प्रत्येच्छन् सुसंप्रीतास्ततस्ते सविभीषणाः ।
निकुम्भिलां समभ्यायम् न्यरुध्यन्त च राक्षसैः ॥ २८ ॥

दिक्पालंकवनं तत्र सेने प्रकुरुतां महत् ।
ऐत रक्षांसि निजस्य व्रतं पौलस्रयलक्ष्मणौ ॥ २९ ॥

तत्रेन्द्रजितमैक्षेतां कृतfधडण्यं समाहितम् ।
सोऽजुहोत् कृष्णवर्मानममनन् मन्त्रमुत्तमम् ॥ ३० ॥

अध्यायच्छक्रजिद् ब् िब्रह्म समाधेरचलन च ।
तमाह्वयत सौमित्रिरगर्जच्च भयङ्करम् ॥ ३१ ॥

अकुप्यदिन्द्रजित् तत्र पितृव्यं चाऽगदद वचः ।
‘‘यमत्राऽजायथा देह इहाऽपुष्यत् सुरामिषेः ॥ ३२ ॥

इहाऽजीव इहैव त्वं करमरभथाः कथम् ।
नाऽपश्यः पाणिमादं स्वं बन्धुत्वं नाऽप्यपेक्षथाः ॥ ३३ ॥


 28. Then, highly pleased, they accepted it, proceeded to Nikumbhila along with Vibhisapa (but) were prevented by the demons (who were).

 29 . –the protectors of the quarters. There, both the armies fought a terrible battle. Having subdued the demons, Laksmana and Vibhisana quickly went (ahead).

 30. There they saw seated in concentration, Indrajit who had arranged the altars ; repeatedly reciting the most powerful incantation, he sacrificed into the Fire.

 31. Indrajit meditated upon Brahman (the Eternal Soul) and did not stir from concentration. Laksmapa challenged him and roared fearfully.

 32. At that, Indrajit got wild and said (these) words to his (paternal) uncle : ‘‘You took birth here and (your) body got fat here on wine and flesh.

 33. Here only you lived; how did you undertake (this)