पृष्ठम्:भट्टिकाव्यम्.pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सप्तदशः सर्गः

आशासत ततः शान्तिमनुरग्नीनहावयन् ।
विप्रानवाचयन् योधाः प्राकुर्वन् मङ्गलानि च ॥ १ ॥

अपूजयन् । कुलज्येष्ठानुपागूहन्त बालकान् ।
स्त्री: समावर्धयन् साऽस्ना: कार्याणि प्राविशंस्तथा ॥ २ ॥

प्राच्छादयन् व्यलिम्पंश्च प्राश्नन्नथ सुरामिषम् ।
प्रापिबन् मधु माध्वीकं भक्ष्यांश्चादन् यथेप्सितान् ॥ ३ ॥

स्यश्यन् शस्त्राण्यभीष्टनि समनह्श्च वर्मभिः ।
अध्यासत " सुयानानि द्विषद्भ्यश्चाऽशपंस्तथा ॥ ४ ॥


NOW CANTO XVII

 1. Then the warriors solicited peace, bathed, offered oblations in the (sacred) fires, made brahmins utter (blessings) and performed auspicious rites.

 2. They honoured the elders of the family, embraced the children, reassured the women who were full of tears, (and) so also instructed (them) about (their) tasks.

 3. They dressed, anointed (themselves), consumed wine with meat, drank the madhvika wine to their content and ate food as (they) desired.

 4. They sharpened their favourite weapons and braced themselves with coats of mail, mounted good vehicles and cursed (their) enemies.

Bhatti-18

273