पृष्ठम्:भट्टिकाव्यम्.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
268
[ BHATTIKAVYA
 

इवोस्यन्दिष्यते वह्निः समुच्छोक्ष्यति सागर: ।
जलं धक्ष्यति, तिग्मांशोः स्यन्स्यन्ति तमसां चयाः ॥ १७ ॥

कुम्भकर्णं रणे पुंसा क्रुद्धः परिभविष्यते ।
संभावितानि चैतानि कदाचित् केनचिज्जने ॥ १८ ॥

कुम्भकर्णं हते लङ्कमारोक्ष्यन्ति प्लवङ्गमाः ।
वङ्क्ष्यन्ति राक्षसान् दृप्ता भङ्क्ष्यन्ति च ममाश्रमान् ॥ १९ ॥

चरस्यन्ति बालवृद्धश्च नत्स्यन्ति च मुदा युताः ।
तेन राक्षसमुख्येन विना तान् को निरोश्स्यति ॥ २० ॥

अमर्षों मे परः सीत राघवः कामयिष्यते ।
च्युतराज्यात् सुखं तस्मात् कि किलाऽसाववाप्स्यति ॥ २१ ॥

मारयिष्यामि वैदेहीं खादयिष्यामि राक्षसैः ।
भूमौ वा निखनिष्यामि विध्वंसस्याऽस्य कारणम् ॥ २२ ॥


 17 . —"that fire will ooze out of the moon; the ocean will dry up; water will burn; a mass of darkness will flow from the sun;

 18. -that the enraged Kumbhakarna will be overpowered in battle by a human male. These were never thought possible by anyone among the people.

 19. ‘Kumbhakarna being killed, the arrogant monkeys will invade Lanka, bite the demons and pull down (my) resorts.

 20 . And (they will) kill the children and old men and will dance, full of joy; who without that chief of demons, will restrain them ?

 21. My greatest anger (is that), Rama will make love to Sita ; what pleasure, indeed, will she derive from him who has lost his kingdom ?

 22. I shall kill the Videha Princess (and) have her devoured by the demons; or I shall ditch the cause of this devastation down into the ground.