पृष्ठम्:भट्टिकाव्यम्.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XVI ]
267
 

आह्वास्यते विशो मां योत्स्यमानः शतक्रतुः।
प्रकल्प्स्यति च तस्यऽर्यो निकुम्भे दुर्हणे हते ॥ ११ ॥

कल्पिष्यते हरेः प्रतिलं चोपहनिष्यते ।
भागंस्यते सुरैश्चेह रिपोर्यास्यामि वश्यताम् ॥ १२ ॥

सरिष्यामि विजेष्ये वा हतश्चेत् तनया मम ।
हनिष्यामि रिपूंस्तूर्णं न जीविष्यामि दुःखितः ॥ १३ ॥

स्मेष्यन्ते मुनयो देवा: कथयिष्यन्ति चाऽनिशम् ।
‘वशग्रीवस्य चुनतेविनष्टं रक्षसां कुलम् ॥ १४ ॥

केन सम्भावितं तात कुलकर्णस्य राघवः ।
रण कस्यं ति ग(नणि मर्माणि च वितस्स्यैति ॥ १५ ॥

पतिष्यति क्षितौ भानुः पृथिवी तोलयिष्यते ।
नभस्वान् भक्ष्यते व्योम मुष्टिभिस्ताडयिष्यते ॥ १६ ॥


 11 . Dauntless Indra, desirous of fighting, will challenge me; and Nikumbha, who was hard to kill, being killed, his (Indra's) objective will be achieved.

 12. ‘‘Indra's delight will occur (ensue) and Lanka will be devastated; the gods will arrive here and I shall get into the servitude of the enemy.

 13 . ‘If my sons are killed, I shall die or vanquish ; I shall quickly kill the enemies ; (but) grieved, I shall not live.

 14. The sages will smile and the gods will declare, day night, ‘The race of demons perished on account of the evil policies of Ravana.

 15 . By whom was it foreseen, Oh father, that Rama would sever the limbs and hurt the vitals of Kumbhakarna in battle ;

 16 that the sun will tumble down on the earth ; the earth will be hurled up; the wind will be shattered; the sky will be beaten up with fist-blows;