पृष्ठम्:भट्टिकाव्यम्.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षोडशः सर्गः

ततः प्ररुदितो राजा रक्षसां हतबान्धवः ।
कि करिष्यामि राज्येन सीतया कि करिष्यते ॥ १ ॥

अतिकाये हते वीरे प्रोत्सहिष्ये न जीवितुम् ।
हेपयिष्यति कः शशून् केन जाषिध्यते यमः ॥ २ ॥

अतिकायाद् विन पाशं को वा छेत्स्यति वारुणम् ।
रावणं मंस्यते को वा स्वयम्भूः कस्य तोक्ष्यति ॥ ३ ॥

श्लाघिष्ये केन, को बन्धून् नेष्यत्युन्नतिमुन्नतः ।
कः प्रेष्यति पितृन् काले, कृत्वा कथिष्यते न कः ॥ ४ ॥

उद्यास्यति हरिवं व्र विचरिष्यति निर्भयः ।
भोक्ष्यते यज्ञभागांश्च शूरमानं च वक्ष्यति ॥ ५ ॥


NOW CANTO XVI

 1. Then the King of the demons, whose kinsmen were slain, lamented, What shall I do with the kingdom ? What could be done with Sita ?

 2. ‘‘The warrior Atikaya having been killed, I shall not enthuse (myself) to live. Who will put the enemies to shame ? By whom will Yama be vanquished ?

 3. ‘‘Or who but Atikaya will cut of the noose of Varuna ? Or who will respect Ravana ? Whom will Brahma please ?

 4. By whom shall be praised? Who, himself pros perous, will lead his kinsmen to prosperity ? Who will gratify the manes at the proper time ? Who having achieved (something great) will not boast ?

 5. (Now) Indra will brandish the adamant and move

265