पृष्ठम्:भट्टिकाव्यम्.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XV ]
263
 

तस्याऽप्यबेसिदिष्टऽसौ मूर्धानं मुष्टिनाऽऽङ्गवः ।
अहर्षाच्च शिरः क्षिप्रं यूपाक्षस्य निराकुलः ॥ ११६ ॥

शरीरं लोहिताक्षस्य न्यभडक्षीद द्विविदस्तदा।
क्रुद्धः कुम्भस्ततोऽभैत्सीमैन्दं सद्विबिवं शरैः ॥ ११७ ॥

आघूणष्टां क्षतौ क्षमां च तावाशिश्रियतामुभौ ।
मातुलौ विह्वलौ दृष्ट्वा कुम्भं वालिसुतो नगं: ॥ ११८ ॥

प्रणवीच्छरवर्षेण तानपीही निशाचरः ।
वानरानं जिहड् रामस्त ॥ रक्षितुमङ्गदम् ॥ ११९ ॥

तमनास्त सुग्रीवो भ्रातृव्यं शत्रुसंकटात् ।
मुष्टिना कौम्भकण च क्रुद्धः प्राणैरतित्यजत् ॥ १२० ॥

निकुम्भो वानरेन्द्रस्य प्राहैषीत् परिघं ततः ।
हनूमांश्चाऽऽपतन्तं तमभाक्षीद् भोगिभीषणम् ॥ १२१ ॥


 116. That Aigada smashed his head with a fist-blow and Nirakula quickly severed the head of Yupaksa.

 117. Then (the monkey) Dvivida pounded the body of Lohitaka. Thereupon enraged Kumbha injured Mainda along with Dvivida with arrows.

 118 . Wounded, those two whirled and took to the ground. On seeing both his maternal uncles distressed, the son of Vali with trees.

 119. --covered up Kumbha ; the demon dispelled them with a shower of arrows. Rama hurriedly impelled the monkeys to protect Aigada.

 120. Sugriva instantly rescued (his) brother's son from the danger of the enemy and enraged, he, with a fist-blow, got the son of Kumbhakarna to be forsaken by his life-breaths.

 121 . Then Nikumbha hurled a club at the monkey chief and Hanuman smote down that (club) which was rushing down and was as terrific as a cobra.