पृष्ठम्:भट्टिकाव्यम्.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
262
[ BHATTIKAVYA
 

अजिह्वत् स काकुत्स्थो शेषांश्चाऽजीजिवत् कपीन् ।
हनूमान्, अथ ते लङ्कामग्निनाऽदीदिपन् घृतम् ॥ ११० ॥

समनासीत् ततः संन्यममार्जाब् भल्लतोमरम् ।
अमाझच्चाऽसिपत्नादीनवभासत् परश्वधान् ॥ १११ ॥

कुम्भकर्णसुतौ । तत्र समनाद्ध महाबलौ ।
निकुम्भश्चैव कुम्भश्च प्रापत तौ प्लवङ्गमान् ॥ ११२ ॥

अगोपिष्टां पुरीं लङ्कामगौप्सां रक्षसां बलम् ।
अस्याक्तमायुधानीकमनैष्टां च क्षयं द्विषः ॥ ११३ ॥

अकोकूयिष्ट तत्सैन्यं प्रपलायिष्ट चाऽऽकुलम् ।
अच्युतच्च क्षतं रक्तं हतं चाऽध्यशयिष्ट गाम् ॥ ११४ ॥

अङ्गवेनाऽहसातां तो युध्यकम्पनकम्पनौ ।
अभ्यार्दा वालिनपुत्रं प्रजङ्घोऽपि समरसरः ॥ ११५ ॥


 110. Hanuman delighted the two Kakutstha princes and revived the remaining monkeys ; thereafter, they hastily ignited Lanka with fire.

 111 . Then the army (of Ravana) put on armour, polished crescent-tipped lances and javelinscleaned (their) ine swords and brightened (their) axes.

 112. Then Nikumbha and Kumbha, the two very mighty sons of Kumbhakarna, put on coats of mail and they accosted the monkeys.

 113. The two protected the city (of) Lanka, saved the army of the demons, discharged a multitude of weapons and led the enemy to destruction.

 114. That distressed army yelled and fled; being wounded, (it) emitted blood, and being killed, (it) lay on the ground.

 115. Those two, Akampana and Kampana, were killed in the battle by Aigada. Thereupon Prajaigha, full of jealousy, struck the soa of Vati (Angada).