पृष्ठम्:भट्टिकाव्यम्.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XV ]
259
 

सर्याग्नेये पकारिष्टमस्त्रे राक्षसलक्ष्मणौ ।
ते चोपागमतां नाशं समासाद्य परस्परम् ॥ ९२ ॥

अबिभ्रजत् ततः शस्त्रमैषीकं राक्षसो रणे ।
तदप्यबसदा सद्य माहेन्द्रं र लक्ष्मणेरितम् ॥ ९३ ॥

ततः सौमित्रिरस्मार्जीववैविष्ट च दुर्जयम् ।
ब्रह्मास्त्रं तेन मूर्धानमवध्वंसन्नरद्विषः ॥ ९४ ॥

ततोऽक्रन्दीव दशग्रीवस्तमाशिश्वसदिन्द्रजित् ।
निरयासीच्च संक्रद्धः प्राचिचच्च स्वयम्भुवम ॥ ९५ ॥

अहौषीत् कृष्णवर्मानं समयष्टाऽस्नमण्डलम् ।
सोऽलब्ध ब्रह्मणः शस्त्रं स्यन्दनं च जयावहम् ॥ ९६ ॥

तमध्यासिष्टवीप्राग्रम मोदिष्ट च रावणिः ।
छनरूपस्ततोऽकर्ता देहान् रावणविद्विषाम् ॥ ९७ ॥


 92. The demon and Laksmana discharged the Solar' and the Fiery missiles, (respectively), and having dashed mutually, they (the two arrows) perished.

 93. Then the demon ignited the Aisika missile in the battle. That too, perished after dashing against the Mahendra missile shot by Laksmana .

 94. Then Laksmana recollected and ignited the invincible Brahma missile and with it smashed the head of the man-hater (Atikaya).

 95. Then Ravana cried (in grief). Indrajit consoled him and marched out enraged and worshipped the Self-born (Brahma).

 96. (He) offered oblations in the Fire, worshipped the group of missiles; he acquired from the Creator a weapon and a chariot which brought victory.

 97. The son of Ravana mounted it which had a blazing front and instantly rejoiced; then (he), whose form became invisible, smashed the bodies of Ravana's enemies.