पृष्ठम्:भट्टिकाव्यम्.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
254
[ BHATTIKAVYA
 

स चाऽपि रुधिरंमंतः स्वेषामप्यवयिष्ट न ।
अग्रहीचर्चाऽऽपुरन्येषामरुद्ध च पराक्रमम् ॥ ६३ ॥

संत्रस्तानामपहरि सत्त्वं च वनवासिनाम् ।
अच्छेदि लक्ष्मणेनऽस्य किरीटं कवचं तथा ॥ ६४ ॥

अभेदि च शरदंह: प्राशंसीत् तं निशाचरः ।
अस्पधछट च रामेण तेनाऽस्याऽक्षिप्सतेषवः ॥ ६५ ॥

यैरघानि खरो वाली मारीचो दूषणस्तथा ।
अवामंस्त स तान दत् प्रोवयंसीच्च मुद्गरम् ॥ ६६ ॥

वायव्याऽस्त्रेण तं पाणिं रामोच्छरसीत् सहायुधम् ।
आदीपि तरुहस्तोऽसावधवीच्चाऽरिसंमुखम् ॥ ६७ ॥

सवृक्षमच्छिवत् तस्य शास्त्रेण करं नृपः ।
जज़े चाऽशशतब्बाणैरप्रासीदिषुभिर्मुखम् ॥ ६८ ॥


 63. And he, intoxicated by blood, did not pity even his own (soldiers), and took the life and strained the valour of the enemies.

 64. The spirit of the frightened forest-dwellers was eradicated; His diadem as well as his armour was shattered by Laksmana ;

 65. -and, his body was injured by means of arrows, The demon praised him and fought with Rama ; by him arrows were discharged at him.

 66. Through vanity, he disregarded those arrows with which Khara, vali, Marica as well as Dusana were killed, and brandished his club.

 67. With the missile of Wind, Rama severed that arm along with the weapon; with a tree in his (other) hand he glowed brightly and ran up to confront (face) Rama.

 68. The King, with Indra's missile, cut off his hand