पृष्ठम्:भट्टिकाव्यम्.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XV ]
251
 

व्यऋक्ष वानरानीकं संपलायिष्ट चाऽऽयति ।
हस्ताभ्यां नश्यदक्राक्षी भीमे चोदपाधिताऽऽनने ॥ ४७ ॥

रक्तेनाऽचिबिलब भूमि सैन्यैश्चाऽतस्तरङ्गतेः ।
नाऽताप्लॅद् भक्षयन् क्रूरो नाऽश्रम घ्नन् प्लवङ्गमान् । ४८ ॥

न योद्धुमशकन् केचिनाऽढौकिषत केचन ।
प्राणशन् नासिकाभ्यां च वक्त्रेण च वनौकसः ॥ ४९ ॥

उदरे चाऽजरन्नन्ये तस्य पातालसन्निभे ।
आक्रन्बिषु सखीनार्वान् प्रपलायिषताऽस्विदन् ॥ ५० ॥

रक्तमश्च्योतिषुः क्षुण्णः क्षताश्च कपयोऽवृषन् ।
उपास्थायि नृपो भग्नं रसो सुग्रीवमैजिहत् ॥ ५१ ॥

योधं सोऽप्यरुषच्छन्नोरैरिरच्च महाद्रुमम् ।
तं प्राप्तं प्रासहिष्टाऽरिः शक्ति चोग्रमुदग्रहीत् ॥ ५२ ॥


 47. On his coming, the monkey-army yelled and filed. He dragged back (the) disappearing (army) with both hands and threw it into his terrific mouth.

 48 . The cruel one drenched the ground with blood and covered it with the slain forces; he was not satiated (by) eating and was not tired (of ) killing the monkeys.

 49. Some could not fight, some did not go near him, and the forest-dwellers vanished through both his nostrils and mouth.

 50. Some were digested in his stomach which resembled the nether world (patala) ; they yelled, called (their) friends, fled quickly (and) perspired.

 51. The crushed monkeys passed out blood; wounded, (they) felt thirsty: the King (Rama) was approached by the scattered (monkeys) and he goaded on Sugriva.

 52, He, too, was enraged for fighting and threw a huge