पृष्ठम्:भट्टिकाव्यम्.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
250
[ BHATTIKAVYA
 

"ऽनन्तं मोपेक्षिषथ च मा न कष्टं मिहाऽऽदरम् ।
अमुं मा न वधिष्टेति रामोऽब्रवीत् ततः कपीन् ॥ ४१ ॥

ते व्यरासिषुराद्दन्त राक्षसं चाऽप्यपिप्लवन् ।
प्रबभासन् । स्वकाः शक्तीर्द्धमशैलं वपकारिषुः ॥ ४२ ॥

ते तं व्यशिषताऽक्षौत्सुः पादैर्दन्तैस्तथाऽचिछवन ।
आजजच्छरभो वक्ष नीलस्त्वाऽऽदित पर्वतम् ॥ ४३ ॥

ऋषभोऽदोनुदमैप्सीत् ते तैररिमतवषः ।
अस्फूर्जाब् गिरिशृङ् च व्यनक्षीद् गन्धमादनः ॥ ४४ ॥

अकूविष्ट व्यकारीच्च गवाक्षो भूधरान् बहून् ।
स तान् नाऽजीगण वीरः कुम्भकर्णाऽव्यथिष्ट न ॥ ४५ ॥

असथीच्च परानीकमप्लोष्ट च निरङकुशः ।
निहन्तुं चाऽत्वरिष्टाऽरीनजीच्चडूमागतान् ॥ ४६ ॥


Yaksas (Kubera); none overpowered him. Not that you two princes need not be afraid of this Kumbhakarna.”

 41. Do not disregard him who hits; don't you have no regard for this one. Do not hesitate to kill him. Thus Rama spoke to the monkeys.

 42. They chattered, challenged the demon and also jumped, exhibited their own powers, (and) hurled (at him) a number of trees and boulders.

 43. They crowded (around him), crushed him with the feet, so also tore him with the teeth ; Sarabha tried to pick up a tree ; Nila however, took up a boulder.

 44. Rsabha hurled boulders ; with those they thrashed the enemy; Gandhamadana thundered and discharged the summit of a mountain.

 45. Gavaksa frolicked and dispersed many boulders; that brave Kumbhakarna did not heed them, nor was he hurt.

 46. And he harassed the enemy's army and hopped about unrestricted and hastened to kill the enemies and devoured those that came near his lap.