पृष्ठम्:भट्टिकाव्यम्.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XV ]
249
 

अनवधूः कपिध्याघ्राः सम्यक् चऽयुत्सताऽऽहवे ।
तानमर्दी अखादीच्च निरास्थञ्च तलाहतान् ॥ ३५ ॥

प्राचुचूर्णच्च पादाभ्यामबिभीषत च द्रतम ।
अतर्हच्चैव शूलेन कुम्भकर्णः प्लवङ्गमान् ॥ ३६ ॥

अतौत्सीद्गदया गाढमपिषच्चोपगूहनैः ।
जानश्यामदोच्चान्यान हस्तवतं मवीवृतत् ॥ ३७ ॥

प्रवालिषुः शिला देहे चूर्णमूवन् महाद्रुमाः ।
क्षिप्तस्तस्य न चाऽचेतीत् तनसौ नाऽपि चाऽशुभत् ॥ ३८ ॥

अद्राष्टां तं रघुव्याघ्रौ आखयच्चैनं विभीषणः ।
‘एष व्यजेष्ट देवेन्द्रे नाऽशङ्किष्ट विवस्वतः ॥ ३९ ॥

यक्षेन्द्रशक्तिमच्छासीनाऽप्रोथीवस्य कश्चन ।
कुरूभकण श्रेष्ठं मा युवामस्मान्नृपात्मज ॥ ४० ॥


 35. The tiger-like monkeys roared and fought neatly in the battle. He (Kumbhakarna) crushed, devoured and scattered the monkeys who were (first) hit with his palm.

 36. And he pulvarised them with his two feet and instantly frightened (them); Kumbhakarna even pierced the monkeys with lances.

 37. He hurt them deep with the mace and crushed (some of) them with embraces ; others he punished by his (two) knees and moulded still others by pressing (them) with (his) palms.

 38 . On (his) body, boulders got shattered, huge trees were crushed to powder; he did not (at all) feel that they were hurled at him, nor also was he agitated.

 39. The two tiger-like Raghu princes perceived him and Vibhisana briefed (them) on him. "He vanquished the Lord of the gods (Indra) and did not dread the Sun.

 40. "(He) shattered the mighty missile of the Lord of