पृष्ठम्:भट्टिकाव्यम्.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
248
[ BHATTIKAVYA
 

प्राशन चाऽतृपत् ठर: क्षुच्चाऽस्याऽऽधबश्नतः ।
अधाद् वसामधसीच्च रुधिरं वनवासिनाम् ॥ २९ ॥

मांसेनऽस्याऽवतां कुक्षी जठरं चाऽप्यशिश्वियत ।
बहूनामग्लुचत् प्राणानग्लोचीच्च रणे यशः ॥ ३० ॥

सामयं चाऽपि सोऽस्तम्भीद विक्रमं चाऽस्य नऽस्तभन् ।
शाखिनः केचिवष्ठयष्ठर न्यमाङक्षरपरेऽम्बधौ ॥ ३१ ॥

अन्ये त्वलद्विषुः शैलान् गुहास्वन्ये स्पलेषत ।
केचिदासिषित स्तब्धा भयात् केचिदपूणिषुः ॥ ३२ ॥

उक्तरिषुरम्भोधिं वानरा सेतुनाऽऽपरे ।
अलज्जिष्टाऽङ्गदस्तत्र प्रस्यवस्थित चोजितम् ॥ ३३ ॥

सस्यं समदुधुक्षच्च वानराणमयुद्ध च ।
ततः शैलानदक्षीपुर उदघूरिचित द्रुमान् ॥ ३४ ॥


 29. He devoured (the monkeys) and was not satiated; the hunger of his, (who went on) eating increased; he drank the fat and sipped the blood of the forest-dwellers.

 30. Both his sides swelled with meat and his abdomen too got swollen. (He) dispelled the life-breaths of many and snatched away their fame in the battle.

 31. He also restrained (their) might (but) they did not stem his valour ; some resorted to trees and others plunged into the ocean.

 32. Others, however, crossed the mountains ; some others hid in caves; some sat paralysed; and some rolled about through fear.

 33. other monkeys crossed the ocean by the bridge. At this Angada felt ashamed and resorted to bravery (dare-devilry).

 34. And he enkindled the spirit of the monkeys and fought ; then they hurled boulders and lifted up trees.