पृष्ठम्:भट्टिकाव्यम्.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XV ]
247
 

दग्धशैल इवाऽभासीत् प्राक्रुस्त क्षयमेघवत ।
प्राचकम्पदुदन्वन्तं राक्षसानप्यतिनसत् ॥ २३ ॥

सपक्षोऽद्रिरिवाऽचलीयश्चसीत् कल्पवायुवत् ।
अभार्षीद् ध्वनिना लोकानभ्राजिष्ट क्षयाग्निवत् ॥ २४ ॥

अनंसद् भूर्भरेणाऽस्य रंहसा शाखिनोऽलुठन् ।
सिंहाः प्रादुद्रुवन् भीता: प्रक्षुभन् कुलपर्वताः ॥ २५ ॥

उत्पाताः प्रावतंस्तस्य द्यौरशीकिष्ट शोणितम् ।
वायवोऽवासिषुर्भामाः क्रूराश्चऽकुषत द्विजाः ॥ २६ ॥

अस्पन्दिष्टऽक्षि वामं च घोराश्चऽराटिषुः शिवाः ।
न्यपप्तन् मुसले गृध्रा दीप्तयाऽऽपीति चोल्कया ॥ २७ ॥

आंहिष्ट तामसंमान्य वर्षात् स प्रधनक्षितिम् ।
ततोऽनर्दवनन्दीच्च शबूनाद्वस्त चाऽऽहवे ॥ २८ ॥


 23. (He) appeared like a blazed mountain, stalked ahead like the cloud of destruction, caused the ocean to quake, frightened excessively even the demons.

 24. (He) moved like a winged mountain, breathed out like the tornado at the end of the aeon, filled the worlds with roars, and flashed like the fire of destruction.

 25. By his weight, the earth caved in, trees rolled down by (his) speed, lions ran away frightened and the dividing (border) mountains shook.

 26. Ill omens dogged him, the heaven sprinkled blood, ferocious tornados began to blow and birds boding evil chirped.

 27. And (his) left eye throbbed and dreadful jackals howled, Vultures fell headlong on (his) maces and a burning meteor shot down.

 28. Having ignored them, he marched ahead. Then (he) roared, rejoiced and challenged the enemies to battle.