पृष्ठम्:भट्टिकाव्यम्.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XV ]
245
 

वीर्यं मा न ददर्श स्वं मा न त्रस्थाः क्षतां पुरम् ।
तवाऽद्राक्ष्म वयं वीर्यं वमजैषीः पुरा सुरान् ॥ १२ ॥

अवोचत् कुम्भकर्णस्तं ‘‘वयं मन्त्रेऽभ्यधाम यत् ।
न त्वं सर्वं तदश्रौषीः फलं तस्येदमागमत् ॥ १३ ॥

प्रासवाक्यान्यवसंस्था मूर्ववाक्येष्ववस्थिथाः ।
अध्यगीष्ठाश्च शास्त्राणि प्रत्यपथा हितं न च ॥ १४ ॥

मूढस्त्वामववञ्चन्त ये विग्रहमचीकरन् ।
अभणीस्मल्यवान् युक्तमसंस्थास् त्वं न तन्मदात् ॥ १५ ॥

राघवस्याऽमुषः कान्तामाप्तैरुक्तो न चाऽऽपपः ।
मा नाऽनुभूः स्वकान् दोषान् मा मुहो मा रुषोऽधुना ॥ १६ ॥

तस्याऽप्यत्यक्रमीत् कालो यत्तदाऽहमवादिषम ।
अघानिषत रक्षांसि परैः कोशांस्त्वमव्ययीः ॥ १७ ॥


 12. Do not refrain from showing valour; do not refuse to protect the harmed city; we have seen your bravery; formerly, you have vanquished the gods."

 13. Kumbhakarna told him, "You have not listened to all that we had spoken to you in counsel. This fruit of that has come (now).

 14. You disregarded the speech of the wise and abided by the words of the fools; you have studied the science (but) did not accept what is wholesome (in it).

 15. ‘‘The fools that made you indulge in conflict, deceived you. Malyavan spoke (what was) proper ; you did not brook it through vanity.

 16. You shattered (separated) Rama's beloved (wife), and did not return (her) when spoken to by well-wishing kinsmen . Not that you should not experience (the fruit of ) your own faults; do not be senseless, do not get angry now.

 17. "The time for even that which I had told then is past.