पृष्ठम्:भट्टिकाव्यम्.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XIV ]
237
 

अकम्पनस्ततो योढं चकमे रावणाज्ञया ।
स रथेनाभिदुद्राव जघरे चाऽतिभैरवम् ॥ ८२ ॥

पस्पन्वे तस्य वामाक्षि सस्यमुश्चऽशिवाः खगाः ।
तान् वनाजावमयाऽसौ बभासे च रणे शरैः ॥ ८३ ॥

खम् अयुर्वसुधाम् ऊचुः सायका रज्जुवत्तताः।
तस्माद् बलैरपत्रेपे पुप्रोथाऽस्मै न कश्चन ॥ ८४ ॥

स भस्मसाच्चकाराऽरीन् दुवव च कृतान्तवत् ।
चुक्रोध मारुतिस्तालमुच्चखने च महाशिखम् ॥ ८५ ॥

यमायाऽकम्पनं तेन निरुवाप महापशुम् ।
बभ्रज्ज निहते तस्मिन् शोको रावणमग्निवत् ॥ ८६ ॥

स बिभेष प्रचुक्षोव दन्तैरोष्ठं चखाद च ।
प्रगोपायाञ्चकाराऽऽशु यनेन परितः पुरम् ॥ ८७ ॥


 82. Thereafter Akampana wished to fight under the order of Ravana. He proceeded hurriedly and roared very dreadfully.

 83. His left eye throbbed and ill-boding birds twittered. Having disregarded them (these omens), he went ahead and shone with arrows in the battle.

 84. Spread out like ropes, the arrows covered the sky and veiled the earth. The enemies shied away from him ; none could withstand him.

 85. He reduced the enemies to ashes and tormented them like the God of Death. Maruti got angry and dug out a sala tree having huge branches.

 86. By means of that tree, he offered Akampana (as) a huge (sacrificial) beast to Yama. He having been killed, grief scorched Ravana like fire .

 87. He stirred, pounded, and bit (his) lip with the teeth. He hastily got the city guarded all around, with effort.