पृष्ठम्:भट्टिकाव्यम्.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XIV ]
227
 

निरासू राक्षसा बाणान् प्रजहुः शूलपट्टिशान् ।
असश्च वाहयाञ्चक्रुः पाशैश्चऽऽचकृषुस्ततैः ॥ २३ ॥

भल्लश्च बिभिदुस्तीक्ष्णैविविधुस्तोमरैस्तथा ।
गदाभिश्चूर्णयांचक्रुः शितंश्चक्रुश्च चिच्छिदुः ॥ २४ ॥

वानर मुष्टिभिर्जघ्नुर्दबंशुर्वशनं स्तथा ।
निरासुश्च गिरींस्तुङ्गन् इमान् विचकरुस्तथा ॥ २५ ॥

लाङ्गलैलठयाञ्चक्रस्तलं निन्युश्च संक्षयम् ।
नखं श् चचकृतुः क्रुद्धः पिपिषुश्च क्षितौ बलात् ॥ २६ ॥

संबभूवुः कबन्धानि प्राहुः शोणिततोयगाः ।
तेरुर्भटस्यपद्मानि वजैः फेणेरिवाबभे ॥ २७ ॥

रक्तपदं गजः सेडुनं प्रचक्रमिरे रथाः।
निममज्जुस्तुरङ्गाश्च गन्तुं नोत्सेहिरे रथः ॥ २८ ॥


 23. The demons discharged arrows, hurled spears and axes, used swords and pulled broad nooses.

 24. And, they pierced with sharp crescent-shaped lances and similarly injured with javelins, crushed with maces and tore off with cutting discs.

 25. The monkeys beat with fists and also bit with teeth, hurled lofty boulders and similarly dispersed trees ;

 26. Enraged, they killed with tails, led to destruction with palms, tore up with nails and pulverised on the earth with force.

 27. There arose headless trunks; rivers of blood flowed ; the lotus-like faces of warriors floated and the flags appeared like foam.

 28. Elephants got stuck up in mud (created by) blood, chariots could not proceed, horses sank deep and warriors dared not go ahead.