पृष्ठम्:भट्टिकाव्यम्.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XI ]
191
 

जलद इव तडित्वान् प्राज्यरत्नप्रभाभिः
 प्रतिककुभमुदस्थन् निस्वनं धीरमन्द्रम् ।

शिखरमिव “ सुमेरोरासनं हैममुच्चै
 विविधमणिविचित्रं प्रोन्नतं सोऽध्यतिष्ठत् ॥ ४७ ॥

इति भट्टिकाव्ये प्रभातवर्णनं नामैकादशः सर्गः ॥

( प्रसन्नकाण्डे द्वितीयः परिच्छेदः । )


 47. By the lustre of his copious jewels resembling a cloud harbouring the lightning, projecting a deep and low peal in every direction, he ascended a lofty golden throne, variegated with numerous jewels and resembling the summit of the Sumeru mountain.

Here ends canto XI of Bhattikavya named

DESCRIPTION OF THE DAWN

( Pt. II of Prasanna-lkanda )