पृष्ठम्:भट्टिकाव्यम्.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
158
[ BHATTIKAVYA
 

न सर्वरत्नकल्याण्यः स्त्रियो वा रत्नभूमयः ।
यं विनिजस्य लभ्यन्ते कः कुर्यात् तेन विग्रहम् ॥ ११२ ॥

संगच्छ रामसुग्रीवौ भुवनस्य समृद्धये ।
रत्नपूर्णाविवाऽम्भोधी हिमवान् पूर्वपश्चिमौ ॥ ११३ ॥

सुहृदौ रामसुग्रीवौ किकरा: कपियूथपाः ।
परबारार्पणेनैव लभ्यन्ते । मुञ्च मैथिलीम् ॥ ११४ ॥

धर्म प्रत्यर्पयन सीतामर्थ रामेण मित्रताम् ।
कामं विश्वासवासेन सीतां ववाऽऽप्नुहि त्रयम् ।। ११५ ॥

विराधतडकावालिकबन्धखरदूषणं: ।
न च न शयितो यादृ ङ मारीचेनाऽपि ते रिपुः ॥ ११६ ॥

खराब निधनं चाऽपि मा संस्था वे रकारणम् ।
प्रारमनं रक्षितुं यस्मात् कृतं तन्न जिगीषया’ ॥ ११७ ॥


 112. Who would pick up a cudgel against him, after vanquishing whom neither women auspicious through all nights nor jewels nor lands may be acquired ?

 113 . ‘‘Unite (yourself ) with Rama and Sugriva for the prosperity of the world, just as the Himalaya joins the Eastern and the Western Oceans full of jewels.

 114. The two friends, Rama and Sugriva, and servants (like) the commanders of monkey troops would be secured only by the return of the wives of others. (So) release Sita.

 115. Having restored Sita, acquire the trio, of righteousness (in the form of ) the return of Sita, riches (in the form of friendship with Rama and enjoyment by living in confidence (without fear).

 116. Not that it was not made known to you as to what sort thy enemy (Rama) (is), by Viradha, Tataka, Vali, Kabandha, Khara, Dusana and also by Marica.

 117. And, also do not regard the death of Khara and