पृष्ठम्:भट्टिकाव्यम्.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
152
[ BHATTIKAVYA
 

प्रादुःषन्ति न संत्रासा यस्य रक्षःसमागमे।
तस्य क्षत्रियदुःशृतेरयं प्रणिधिरागतः ॥ ८१ ॥

दृष्ट्वा सुषुप्तं राजेन्द्र पापोऽयं विषमाशयः।
चारकर्मणि निडण।त. प्रविष्टः प्रमदावनम् ॥ ८२ ॥

सुप्रतिष्णातसूत्राणां कपिष्ठलसमत्विषाम् ।
स्थित वृत्ते द्विजातीनां रात्नवैक्षत मैथिलीम् ॥ ८३ ॥

सर्वनारीगुणैः प्रष्ठां विष्टरस्थां गविष्ठिराम् ।
शयानां कुष्ठले तारां विविष्ठामिव निर्मलाम् ॥ ८४ ॥

सुषास्न सर्वतेजस्सु तवीं ज्योतिष्टमां शुभाम् ।
निष्टपन्तीमिवाऽऽत्मानं ज्योतिःसात्कुर्वतीं वनम् ॥ ८५ ॥

मधुसाव् भूतकिड्जल्कपिञ्जरश्रमराकुलाम्
उल्लसत्कुसुमां पुण्यां हेमरत्नलतमिव ॥ ८६ ॥


 81. ‘‘This one has come (as) the messenger of that wretched progeny of a kshatriya (Rama) in whom no fears are aroused during confrontation with the demons.

 82. Having observed the best of kings (Ravana) well asleep, this sinner of deceitful intentions and expert in the task of a spy, entered the ladies' grove.

 83. At night he apprehended the Mithila Princess abiding by the conduct of the brahmins whose sacred threads are well-washed and whose lustre is like that of ( the sage ) Kapisthala.

 84 . —‘‘standing foremost in all feminine virtues, seated on a holy seat, steadfast in her speech, sleeping on bare ground, pure like the star situated in the sky.

 85 . -"'possessed of noble gentility, most radiant of all lustrous things, slender, auspicious, scorching as it were in penance, rendering the grove full of lustre.

 86.-resembling a holy creeper of gold and jewels,