पृष्ठम्:भट्टिकाव्यम्.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO IX ]
137
 

बध्वान मेघवद् भीममावाय परिघं कपिः ।
नेदुर्वाप्तायुधास्तेऽपि तडित्वन्त इवाऽम्बुदाः ॥ ५ ॥

कपिनाऽम्भोधिधीरेण समगंसतरा ।
वर्षासुद्धततोयौघाः समुद्रणव सिन्धवः ॥ ६ ॥

लाङ्गूलमुद्धतं धुन्वन्नुद्वहन् परिघं गुरुम् ।
तस्थौ तोरणमारुह्य पूर्वं न प्रजहार सः ॥ ७ ॥

( अथ सिचि वृद्धयधिकारः )


प्रक्षारिषुः शराम्भांसि तस्मिन् रक्षःपयोधराः ।
न चाऽह्लीन्न चाव्राजीत त्रासं कपिमहीधरः ॥ ८ ॥

अवादीत् तिष्ठतेयुच्चैः प्रादेवीत् परिघं कपिः ।
तथा यथा रणे प्राणान् बहूनामग्रहीद् द्विषाम् ॥ ९ ॥


 5. Picking up a terrific iron club, the monkey thundered like a cloud. They whose weapons were radiant, also roared like water (-bearing) clouds accompanied by lightning.

 6. Like a river whose water-stream has swollen during the rains joining the sea, the demons confronted the monkey who was as steady as the ocean.

 7. Brandishing his upraised tail and wielding a heavy iron club, he waited, after ascending the outer porch, (but) did not strike first.

( The Aorist Vrddhi group )

 8. The clouds in the form of demons showered upon him (streams of) water in the form of arrows; (but) the mountain in the form of the monkey neither shook nor took fright.

 9. "Halt," he shouted aloud and struck with the iron club in such a manner that it snatched away the lives of many enemies.