पृष्ठम्:भट्टिकाव्यम्.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ नवमः सर्गः

( अथ प्रकीर्णकाः )

द्वभङ्गध्वनिसंविग्नाः कुवत्पक्षिकुलाकुलाः।
अकार्षीः क्षणद।चय रावणस्य निवेदनम् ॥ १ ॥

यवताप्सीच्छनैमन्येनऽवासीन्मितं मरुत् ।
यदाप्यानं हिमोत्रेण भनयुपवनं कपिः ” ॥ २ ॥

ततोऽशीतिसहस्राणि किङ्कराणां समाविशत ।
इन्द्रजित्सूविनाशाय मारुतेः क्रोधमूच्छतः ॥ ३ ॥

शक्त्युष्टिपरिघप्रासगदामुद्गरपाणयः
व्यश्नुवाना बिशः प्रापुर्वनं वृष्टिविषोपमाः ॥ ४ ॥


NOW CANTO IX

(Now, Miscellaneous Forms )

 1. Terrified by the noise of the breaking of the trees and agitated by the moaning flocks of birds, the demonesses made a report to Ravana.

 2. A monkey is pulling down the self-same grove which the sun heated (but) gently, wherein the wind blew restricted, and which is nourished by the moon."

 3. Then stupified by rage, the father of Indrajit sent eighty thousand servants for the destruction of Maruti.

 4. Comparable to serpents who have poison in their eyes, they who carried missiles, double-edged swords, iron clubs, darts and mallets arrived, pervading the quarters.

136