पृष्ठम्:भट्टिकाव्यम्.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO VIII ]
133
 

भवत्यामुत्सुको रामः प्रसितः संगमेन ते ।
मघासु कृतनिर्वापः पितृभ्यो मां व्यसर्जयत् ॥ ११७ ॥

अयं मैथिल्यभिज्ञानं काकुत्स्थस्यऽङ्गुलीयकः ।
भवत्याः स्मरताऽत्यर्थमपित सादरं मम ॥ ११८ ॥

रासस्य दयमानोऽसावभ्येति तव लक्ष्मणः ।
उपास्कृषात राजेन्द्रावागमस्येह मा ख़सीः ॥ ११९ ॥

रावणस्येह रोक्ष्यन्ति कपयो भीमविक्रमाः ।
धृत्या नाथस्व वैवे हि ! मन्यो रुज्जासयाऽऽत्मनः ॥ १२० ॥

राक्षसानां मयि गते रामः प्रणिहनिष्यति ।
प्राणानामपणिष्ट(ऽयं रावणस्त्वामिहानयन् ॥ १२१ ॥

अदेवीद् बन्धभोगानां प्रादेवीदात्मसम्पदम् ।
शतकृत्वस्तवैकस्याः स्मरत्यह्न रघूत्तमः ॥ १२२ ॥


 117. Pining for your ladyship and eager for your union, Rama who has offered oblations to the manes in the Magha (constellation) has dispatched me.

 118. Oh Mithila princess, this ring of the descendant of Kakutstha, was handed over to me with great regard by him who remembers you with excessive grief.

 119. ‘That Laksmana, sympathising with Rama re . members you woefully. The two mighty princes have readied themselves to come here; do not be afraid (any more).

 120. ‘Monkeys of terrific prowess will destroy Ravana here; Oh Videha Princess wish well with (your) courage (and) your kill your anguish.

 121 . ‘‘When I have returned, Rama will totally annihiate the demons ; Ravana, bringing you here has staked his life . (breaths);

 122. -(he has) staked the comforts (possessions) of his kinsmen and has bartered away his riches. The best of Raghus woefully remembers you alone, hundreds of times a day.