पृष्ठम्:भट्टिकाव्यम्.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
132
[ BHATTIKAVYA
 

विप्रकृष्टं महेन्द्रस्य ना दूर विन्ध्यपर्वतात् ।
नाऽनभ्यासे समुद्रस्य तव माल्यवति प्रिय: ॥ १११ ॥

ग्रसम्प्राप्ते वशग्रीवे = प्रविष्टोऽहमिदं वनस ।
तस्मिन् प्रतिगते द्रष्टुं स्वामुपाक्रस्यचेतितः ॥ ११२ ॥

तस्मिन् वदति रुष्टोऽपि नाऽकार्ष देवि ! विक्रमम् ।
अविनाशाय कार्यस्य विचिन्वानः परापरम् ॥ ११३ ॥

वानरेष कपिः स्वामी नरेष्वधिपतेः सखा ।
जातो रामस्य सुग्रीवस्ततो । दूतोऽहमागतः ॥ ११४ ॥

ईश्वरस्य निशाटानां विलोक्य निखिलां पुरीम् ।
कुशलोऽन्वेषणस्याऽहमायुक्तो व्रतकर्मणि ॥ ११५ ॥

दर्शनीयतम: पश्यन् स्त्रीषु दिव्यास्वपि स्त्रियः ।
प्राप्तो व्यालतमान् व्यस्यन् भुजङ्गभ्योऽपि राक्षसान् ॥ ११६ ॥


 111. At a great distance from the Mahendra (mountain), not far from the Vindhya mountain nor away from the sea, is your beloved (husband) .

 112. I entered this forest (earlier) when Ravana had not arrived; his having gone back, I have walked up to you unnoticed.

 113. While he was speaking (to you), oh Queen, though provoked, I, pondering over the pros and cons for the safety of my mission, did not indulge in violence.

 114. ‘‘The sovereign among monkeys, Sugriva, has become a friend of the overlord among men, Rama. From him, have I have come (as) a messenger.

 115. Having explored the whole capital of the Lord of the demons, I, skilled in searching and appointed to the task of a messenger.

 116 . - seeing ladies (who are ) the loveliest among even the divine damsels and throwing of ( killing ) demons more cruel than even serpents, have come here.