पृष्ठम्:भट्टिकाव्यम्.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
130
[ BHATTIKAVYA
 

अद्य सीता मया दृष्टा सूर्यं चन्द्रमसा सह ।
स्वप्ने स्पृशन्ती मध्येन तनुः श्यामा सुलोचना’ ॥ १०० ॥

तास्तथा तजताः सर्वा मुखंभमा यथाऽऽगतम् ।
ययुः सुषुप्सवस्तल्पं भीमैर्वचनकर्मभिः ॥ १०१ ॥

गतासु तासु मैथिल्या संजानानोऽनिलात्मजः ।
प्रायातेन वशास्यस्य संस्थितोऽन्तहतश्चिरम् ॥ १०२ ॥

ऋणाद् बद्ध इवोन्मुक्तो वियोगेन क्रतुद्विषः ।
हेतोर्वोधस्य मैथिल्याः प्रस्ताव रामसंकथाम् ॥ १०३ ॥

तं दृष्ट्वाऽऽचिन्तयत् सीता हेतोः कस्यैष रावणः ।
अवरुह्य तरोरारादंति : वानरविग्रहः ॥ १०४ ॥

पूर्वस्मादभ्यवद् भाति भावाद् दाशरथ स्तुवन् ।
ऋते क्रौर्यात् समायातो मां विधासयितुं नु किम् ? ॥ १०५ ॥


 100. The charming-eyed, slender-waisted, young Sita was seen by me today in a dream, touching the sun along with the moon.

 101. Reprimanded by her, they all, terrific in (their) faces, went away, just as they had come, with ferocious words and deeds, to (their) bed, anxious to sleep.

 102. They having departed, the Son of the Wind who had recognised Sita (but) had, for long, stayed concealed on account of the arrival of Ravana,

 103.-(feeling) by the absence of the enemy of sacrifices, as if he was (first) restricted and then released from debt, began (to repeat) the story of Rama, towards acquainting Sita (with his identity).

 104. On seeing him, Sita reflected, For what purpose is this Ravana, having descended from the tree, approaching me in monkey form ?

 105. Eulogising Rama through devotion, he appears