पृष्ठम्:भट्टिकाव्यम्.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO VIII ]
129
 

'चिरेणाऽनुगुणं प्रोक्ता प्रतिपत्तिपराङ्मुखी ।
न मासे प्रतिपत्ता से मां चेन्मर्ताऽसि मैथिलि !” ॥ ९५ ॥

प्रायुङ्क्त राक्षसीम्नमा मन्दिराय प्रतिव्रजन् ।
भयानि वंत सीतायै सर्वा यूयं कृते मम॥ ९६ ॥

गते तस्मिन् समाजग्मुर्मयाय प्रति मैथिलीम् ।
राक्षस्यो रावणप्रीत्यै क्रूरं चोचुरलं मुहुः ॥ ९७ ॥

‘रावणाय नमस्कुर्याः, स्यात् सीते ! स्वस्ति ते ध्रुवम् ।
अन्यथा प्रातराशाय कुर्याम स्वामलं वयम्" ॥ ९८ ॥

तृणाय मत्वा ताः सर्वा वदन्तीस्त्रिजटाऽऽबवत् ।
‘‘आसमानं हत दुर्धत्ता: ! स्वमांसैः कुरुताऽशनम् ॥ ९९ ॥


 95. Addressed in agreeable words for a long time ( and yet ) averse to compliance, you shall die, Oh Mithila Princess, if you will not accept me within a month."

 96. Returning to his palace, he ordered dreadful demonesses, ‘‘All of you give threats to Sita for my sake.’’

 97. (Ravana) having gone, the demonesses assembled around the Mithila Princess and , towards (arousing) terror (in her), they repeatedly uttered cruel (words) in profusion, to the delight of Ravana.

 98. "Oh Sita, bow down to Ravana ; (then) welfare shall certainly be yours (for ever). Otherwise we shall make you suffice for (our) morning meal."

 99. (One of the demonesses named) Trijata, considering them who were speaking thus (as contemptible) as grass, said, Misbehaved (wretches) !kill yourselves. Make a meal with your own flesh.

Bhatti-9