पृष्ठम्:भट्टिकाव्यम्.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO VIII ]
125
 

तस्यै स्पृहयमणोऽसौ बह प्रियमभाषत ।
सानुनीतिश्च सीतायै नाऽक्रुध्यन्नाप्यसूयत ॥ ७५ ॥

"संक्रुध्यसि मृषा कि स्वं दिदृक्षु मां मृगेक्षणे ।
ईक्षितव्यं परस्त्रीय स्वधर्मो रक्षसामयम् ॥ ७६ ॥

शृण्वद्भयः प्रतिश्रुण्वन्ति मध्यमा भीरु ! नोत्तमः ।
गृणङ्योऽनुगृणन्त्यन्येऽकृतार्था नैव मद्विधाः ॥ ७७ ॥

इच्छ स्नेहेन दीव्यस्ती विषयान् भुवनेश्वरम् ।
संभोगाय परिक्रीत : कर्तास्मि तव नाऽप्रियम् ॥ ७८ ॥

आस्स्व सकिं मया सौधे माऽऽधिष्ठा निर्जनं वनम् ।
साऽऽधिवात्सीर्भवं शय्यामधिशेष्व स्मरोस्सुका ॥ ७९ ॥


 75. Longing for her, he spoke many a sweet word, full of entreaty; he neither got angry nor grudged her either.

 76. (He said), Oh deer-eyed one, why do you get enraged in vain, with me (who am) desirous of seeing (you) ? It is the inborn character of demons that they ogle at others wives.

 77. Oh timid one(only), the mediocre promise (obedience) to the versatile (Vedic scholars), not the best ones like me ; (only) those that have not achieved their objective encourage the eulogisers, not others like me.

 78. ‘‘Sporting with the objects of sense, desire for the lord of the worlds through love ; though I have bought you for sexual enjoyment, I shall do nothing disagreeable to you.

 79. ‘‘Abide with me in a palace ; do not reside in a manless (uninhabited) forest ; do not squat on the ground; eager for sexual enjoyment, lie down on a couch.