पृष्ठम्:भट्टिकाव्यम्.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
124
[ BHATTIKAVYA
 

( ग्रथ कारकाधिकारः )

वृक्षाद् वृक्ष परिक्रामन् रावणाद् बिभ्यतीं भृशम् । शत्रोस्त्राणमपश्यन्तीमदश्यो जनकात्मजाम ॥ ७० ॥

तां पराजय मनां स पीते रक्ष्यां वशाननात् । अन्तर्दधानां रक्षोभ्यो मलिनां म्लानमूर्धजाम् ॥ ७१ ॥

रामादधीतसन्देशो वायोर्जातश्च्युतस्मिताम् । प्रभवन्तीमिवादित्यदपश्यत् कपिकुञ्जरः ॥ ७२ ॥

( अथ सम्प्रदानकारकभेदाः )

रोचमानः कुदृष्टिभ्यो रक्षोभ्यः प्रत्तवान् श्रियम् । श्लाघमानः परस्त्रीभ्यस्तत्राऽऽगाव् राक्षसाऽधिपः ॥ ७३ ॥

अशप्त निह्नुवानोऽसौ सीतायै स्मरमोहितः । धारयन्निव चैतस्यं वसूनि प्रत्यपद्यत ॥ ७४ ॥


Now the group of Case-endings or Syntax

 70. Jumping from tree to tree, (he saw) (Sita), the daughter of Janaka, feeling excessively frightened of Ravana and not seeing any rescue from the enemy;

 71.-(Sita), full of dirtand having faded hair, adverse to the love of and fit to be protected from Ravana, concealing herself from the demons.

 72. The mighty monkey who was born of the Wind God and had received (his ) message from Rama perceived (Sita) with her smiles gone, but still radiant as if she was born from the sun.

( Now varieties of the Dative )

 73. (Then) there came the lord of demons, attractive to the evil-eyed, bestower of ample wealth upon the demons (and) being praised by the wives of others

 74. Concealing (his motive), he, beguiled by Cupid, swore to Sita and promised her ample riches, as if indebted to her.