पृष्ठम्:भट्टिकाव्यम्.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO VIII ]
123
 

मन्वायमानगमनो हताियतह् । कपिः।
वुमैः शकशकायङ्कमारुतेनाऽऽट सर्वतः ॥ ६५ ॥

अस्यग्वग्निन्दुमणयो व्यरुचन् कुमुदाकराः ।
प्रलोठिषत वातेन प्रकीर्णाः स्तबकोच्चयाः ॥ ६६ ॥

सीतास्तिके विवृत्सन्तं वयंसिद्ध प्लवङ्गमम् ।
पतत्रिणः शभा मन्द्रमानुवानास्त्वजिल्लबन् ॥ ६७ ॥

वतिष्यमाणमात्मानं सीता पत्युरिवाऽन्तिके ।
उदपश्यत् । तदा एव तथ्यंनिमित्तैरिष्टदर्शनेः ॥ ६८ ॥

'निरवस्यन्न न चेव् वार्ता सीताया वितथैव न: ।
अकलप्स्यतुद्यतिः सर्वा ’ हनूमनित्यचिन्तयत् ॥ ६९ ॥


 65. The monkey whose gait was slowing down, wandered all over (the grove) full of ever-green trees, the trees hissing on account of the wind.

 66. Moon-stones oozed, beds of moon-lotuses appeared bright and collections of flower-clusters rolled about, being dispersed by the wind.

 67. Chirping in a deep voice, auspicious birds delighted the monkey who was wishing to stay near Sita and whose success was imminent.

 68. At that time, on account of omens signifying (the fulfilment) of (her) desired (objective), Sita foresaw, as it were, herself ( as ) destined to be by the side of (her) husband.

 69. Hanuman pondered thus , If the news about Sita be not forthcoming, our effort would certainly (prove ) futile',