पृष्ठम्:भट्टिकाव्यम्.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
122
[ BHATTIKAVYA
 

तां प्राविशत् कपिध्याग्रस्त हनचलयन् शनै: ।
अत्रासयन् वन शयान् सुप्तान् शाखासु पक्षिणः ॥ ६० ॥

अद्वयुः शनैर्यस्यां लतां नन्नयमानवत् ।
नाऽऽयासयत सन्त्रस्ता ऋतवोऽन्योन्यसम्पदः ॥ ६१ ॥

ज्योत्स्नामृतं शशी यस्यां वापीवकसितोत्पलाः।
अपाययत संपूर्णाः सवादशमुखाज्ञया ॥ ६२ ॥

प्रावमयन्त पुष्पेषु यस्य बन्द्यः समाहृताः ।
परिमोहयमाणमी राक्षसीभिः समावृता: ॥ ६३ ॥

यस्यां वासयते सीतां केवलं स्म रिपुः स्मरात् ।
न त्वरोचयताऽऽत्मानं चतुरो वद्धिमानपि ॥ ६४ ॥


 60. Neither disturbing the trees, nor frightening the forest-dwelling birds asleep on the branches, the mighty monkey softly entered it (the grove);

 61. -(the grove) wherein the wind blew gently, as if causing the creepers to dance, and wherein the frightened seasons did not disturb the luxuriance of one another ;

 62. -(the grove) wherein, the moon always (remaining) full at the command of Ravana, supplied the drink of nectar of moonlight to the water brooks in which the blue lotuses bloomed;

 63. –the (grove) wherein the ladies kidnapped (by Ravana) sat surrounded by demonesses (who) enticed (them) thoroughly, and were caused to pacify Cupid (Ravana's sex);

 64. --(the grove) wherein, through (the influence of ) Cupid, Ravana merely lodged Sita but had not endeared himself (to her), in spite of his being clever and prosperous.