पृष्ठम्:भट्टिकाव्यम्.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO VIII ]
121
 

दृष्ट्वा दयितया साकं रहीभूतं दशाननम् ।
नाऽत्र सीतेत्युपास्त दुर्मना वय सम्भवः ॥ ५५ ॥

ततः प्राकारमारोहत् । क्षपाटनविबोधयन् ।
नाऽयोधयत् समर्थोऽपि सीतादर्शनलालसः ॥ ५६ ॥

अध्यासीद ‘राघवस्याऽहं नाशयेयं कथशचम ।
वैदेह्या जनयेयं वा कथमानन्दमुत्तमम् ॥ ५७ ॥

दृष्ट्वा राघवकान्तां तां द्रावयिष्यामि राक्षसान् ।
तस्या हि वर्शनात् पूर्वं विक्रमः कायं नाशकृत् ” ॥ ५८ ॥

चिन्तयनिस्थमुतुङ्गः प्रवयन्त विषं वनैः।
अशोकवनिकामारादपश्यत । स्तबकाचिताम् ॥ ५९ ॥


 55. Having seen Ravana, who had retired in privacy with his beloved, the son of Vayu whose mind was grieved that Sita is not here went out.

 56. Then, without disturbing the (sleeping) demons, he ascended the rampart, and did not entice them to fight though he was strong enough to do so, since he was anxious for a glimpse of Sita.

 57. He pondered , How may annihilate the grief of Rama ? Or, how shall I generate the best joy in Sita ?

 58. After having seen the beloved (wife) of Rama, I shall cause the demons to flee. But any strong action before seeing her would be destructive of the ( intended ) purpose."

 59. (While) thinking thus, he perceived nearby an Asoka grove filling the heaven with (its) lofty gardens studded with bunches of flowers.