पृष्ठम्:भट्टिकाव्यम्.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
110
[ BHATTIKAVYA
 

द्युतित्वा शशिना नक्तं रश्मिभिः परिवर्जितम् ।
मेरोर्जेतुमिवाऽऽभोगमुच्चैदियोतिषं मुहुः ॥ १०७ ॥

विलोक्य सलिलोच्चयानधिसमुद्रमभ्रंलिहान्
भ्रममकरभीषणं समधिगम्य चाऽधः पयः ।

गमागमसहं व्रतं कपिवृषाः परिप्रेषयन्
गजेन्द्रगुरुविक्रमं तरुमृगोत्तमं मारुतिम् ॥ १०८ ॥

इति भट्टिकाव्ये सीतान्वेषणं नाम सप्तमः सर्गः ॥

( अधिकार कण्डे द्वितीयः परिच्छेदः )


 107. -expanded on all sides by the moon, after having lighted it, intent on rising aloft as if for subduing the expanse of the Meru (mountain).

 108. Having observed the lofty cloud-scraping billows above the ocean, and its waters, horrifying on account of the crocodiles, whirling below, the mighty monkeys quickly dispatched Maruti, the best of monkeys, capable of going and returning and possessed of great valour, like the lord of elephants.

Here ends canto VII named

THE SEARCH FOR SITA

(Part II of the Adhikara-kanda )