पृष्ठम्:भट्टिकाव्यम्.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO VII ]
109
 

समगध्वं पुरः शत्रोमदयध्वं रघूत्तमम् ।
नोपायध्वं भयं सीतां नोपायंस्त दशाननः ॥ १०१ ॥

ततः प्रास्थिषताऽऐन्द्रं महेन्द्र वानरा द्रुतम् ।
सर्वं किलकिलायन्तो धैर्यं चाऽऽधिषताऽधिकम् ॥ १०२ ॥

निकुञ्जे तस्य वतत्वा रम्ये प्रक्ष्वेदिताः परम् ।
मणिरत्नाधिशयितं प्रत्युदैक्षत व तोयधिम् ॥ १०३ ॥

अमषतमिव घ्नन्तं तटीम् सलिलसिभिः।
श्रिय समग्रं द्यतितं भदेनेव प्रलोठितम् ॥ १०४ ॥

पूतं शतैर्नभस्वद्धिीन्थित्वेव स्थितं रुचः ।
गुम्फित्वेव निरस्यन्तं तरङ्गन् सर्वतो मुहुः ॥ १०५ ॥

वfञ्चत्वाऽप्यम्बरं दूर स्वस्मस्तिष्ठन्तमात्मनि ।
तुषित्वाऽनिशं स्वादु पिबन्तं सरितां पयः ॥ १०६ ॥


 101 . Assemble in front of your enemy; delight the best of Raghus; do not entertain fear; hope, Ravana has not seduced Sita .

 102. Then chattering aloud, all the monkeys quickly set out for the greatest mountain, Mahendra, and instilled (into themselves) greater courage.

 103. Having halted in its groves and making ample but soft noise, they saw (in front) the ocean, a repository of the best jewels ;

 104.-hitting, as if intolerantat the mountains on its shore, with its watery billows, embellished in toto by its magni ficence and violently rolling through pride;

 105.-sanctified by cool breezes, standing as it were, after knitting together (all) splendours, and hurling everywhere ripples, after stringing them (together);

 106.-staying within its own even after having assaulted the far of sky and drinking the sweet waters of the rivers, as if having felt thirsty ;