पृष्ठम्:भट्टिकाव्यम्.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO VII ]
107
 

( अथ क्ङिदतिशेषाधिकारः )

जगाव वानरान् पक्षी नाध्यगीढ्वं भुवं स्मृतिम् ।
यूयं संकुटितुं यस्मात् कालेऽस्मिन्नध्यवस्यथ ॥ ९१ ॥

नाऽयमुद्वि जितुं कालः स्वामिकार्याद् भवादृशाम् ।
हृतभाय् च्युते राज्याव् रामे पर्युत्सुके भृशम् ॥ ९२ ॥

यनं प्रोर्णवितुं तूर्णं दिशं कुरुत दक्षिणाम् ।
प्रोर्णवत्र विवस्तत्र पुरीं द्रक्ष्यथ काञ्चनीम् ॥ ९३ ॥

ली नाम्ना गिरेमू छिन राक्षसेन्द्रेण पालिताम् ।
निजस्य च शक्रमानीता ददृशुर्या सुरस्त्रियः ॥ ९४ ॥

बभूव याऽऽधिशैलेन्द्रं मृदित्वेवेन्द्रगोचरम् ।
कुषित्वा जगतां सारं सैका शत्रे कृता भुवि ॥ ९५ ॥


[ Now kit and iit forms, i.e. with ' ]

 91. The bird spoke to the monkeys, You have certainly not studied the smrtis, for you resolve to get destroyed at this time.

 92. ‘Fallen from the kingdom, Rama, whose wife has been kidnapped, who is excessively pining for Sita, -this is not the time for the like of you to shrink from the duty to the lord.

 93. 'Quickly make efforts to explore the southern direction. Therein you will perceive a golden city that tends to cover the sky;

 94. —Lanka by name, protected by the lord of demons, in which the wives of gods were brought after defeating Indra ;

 95.—"which (originally) stood on the top of the mighty mountain (Sumeru), having pounded (surpassed) the kingdom (of heaven) under Indra. I presume that it is the only city constructed on the earth by extracting the essence of the world.