पृष्ठम्:भट्टिकाव्यम्.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
94
[ BHATTIKAVYA
 

सृमरो भङ्गुरप्रज्ञो गृहीत्वा भासुरं धनुः।
विदुरो जित्वरः प्राप लक्ष्मणो गवरान् कपीन् ॥ २२ ॥

तं जागरूकः कार्येषु दन्दशूकरिपुं कपिः ।
अकम्पं मारुतिर्दाफ़ी नम्रः प्रावेशयद् गुहाम् ॥ २३ ॥

कम्राभिरावृतः स्त्रीभिराशंसः क्षेममात्मनः ।
इच्छुः प्रसादं प्रणमन् सुग्रीवः प्रावदन्नृपम् ॥ २४ ॥

‘‘अहं स्वप्नक् प्रसादेन तव वन्दारुभिः सह ।
अभीरुरवसं स्त्रीभिर्भासुराभिरिहेश्वरः ॥ २५ ॥

विद्यनाशं रवेर्भासं वित्राजं शशलाञ्छनम् ।
रामप्रसे च भोगेष नाहमज्ञासिषं रतः ॥ २६ ।॥

एष शोकच्छिदो वीरान् प्रभो ! सम्प्रति वानरान् ।
धराशैलसमुद्रणामन्तगान् प्रहिणोम्यहम् ’ ॥ २७ ॥


 22. Having taken up his lustrous bow Laksmana, a fast walker, knowledgeable about the self-destroying, very wise, bent upon victory, reached the ever-moving monkeys.

 23. The modest monkey, Maruti, ever vigilant about (his) tasks, ushered into the cave that radiant and unshakable enemy of the demons (Laksmana).

 24. Surrounded by lovely ladies, desirous of his own security and coveting (his) favour, Sugriva spoke to the King (Laksmana) :

 25. ‘‘Sleepy (and) fearless, I, the lord, stayed here along with doting and radiant ladies, through your favour.

 26 . Engrossed in the enjoyments provided by (the favour of Rama, I did not notice the disappearance of the lightning fashes, the lustre of the sun and the well-shining moon.

 27 . Here (and) now, do I dispatch, (my) lord, brave monkeys, destroyers of (Rama's) grief and traversing to the end of the earth, mountains and oceans.