पृष्ठम्:भट्टिकाव्यम्.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO VII ]
93
 

कपिश्चङ्क्रमणोऽद्यपि नाऽसौ भवति गर्धनः।
कुर्वन्ति कोपनं तारा मण्डन गगनस्य माम् ॥ १६ ॥

नाऽर्वस्याप्यायितारं कि कमलानि रेव कपिः ।
दीपितारं विनारम्भे निरस्तध्वान्तसंचयम् ॥ १७ ॥

अतीते वर्धके काले प्रमत्तः स्थायुको गृहे ।
गामुको भुवमध्वानं सुग्रीवो वालिना गतम् ॥ १८ ॥

जल्पाकीभि: सहाऽऽसीनः स्त्रीभिः प्रजविना त्वया ।
गत्वा लक्ष्मण ! वक्तव्यो जयिना निष्टुरं वचः ॥ १९ ॥

शैले विश्रयिणं क्षिप्रमनादरिणमभ्यम ।
न्याय्यं परिभवी बूहि पापमव्यथिनं कपिम् ॥ २० ॥

स्पृहयालु कप स्त्रीभ्यो निद्रालुमदयालुवत् ।
श्रद्धालु भ्रामरं धारु सद्मद्रौ वद द्रुतम् ॥ २१ ॥


 16. ‘‘That lustful monkey is not given to gradual movement even today! The stars adorning the sky render me prone to anger.

 17. Does the monkey (Sugriva) not know (that) the nourisher of lotuses, the sun, who would have dispelled the mass of darkness (will now) shine brightly at the beginning of the day ?

 18. While the showering (rainyseason is gone, the negligent stay-at-home Sugriva is certainly deemed to go the way traversed by Vali.

 19 . "He seated (forever) with garrulous women, should be addressed (in) merciless words by your speedy and triumphant self.

 20. "Going (to him) straight and humiliating (him), speak just words to the unrepenting and sinful monkey.

 21 . "Like a merciless person, quickly speak to Sugriva, doting upon women, sleepy, addicted to honey, a drunkard, resting happily on the mountain."