पृष्ठम्:भट्टिकाव्यम्.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO VI ]
87
 

पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृतज्ञे द्विजः।
कौशल्यज ! शशाबीनां तेषां नैकोऽप्यहं कपिः ॥ १३४ ॥

कथं दस्थः स्वयं में प्रजास्त्वं पालयिष्यसि ।
ग्रामानुजस्य जिहे षि सौमित्रेस्त्वं कथं न वा ॥ १३५ ॥

मन्ये किञ्जमहं अनन्तं त्वामक्षत्रियजे रणे ।
लक्ष्मणाधिज । ! दुधृतं प्रयुक्तमनुजेन न :” ॥ १३६ ॥

( अथ अनुपपदाधिकारः )


प्रत्यूचे वालिनं रामो ‘नाऽकृतं कृतवानहम् ।
यज्वभिः सुत्वभिः पूर्वज रद्भिश्च कपीश्वर ! ॥ १३७ ॥

ते हि जालंगंले पार्शस्तिरश्चामुपसेदुषाम् ।
ऊषषां परदारैश्च साधं निधनमैषिषुः ॥ १३८ ॥


 134. Oh son of Kausalya, I, a monkey, am not one of those five five-nailed (animals) -rabbits and others-that are declared as fit to be eaten by the brahmins born in the Krta age.

 135. Being yourself ill-inclined towards pious duty, how will you protect the subjects ; or how (is it that ) you are not ashamed (before) your own younger brother, the son of Sumitra ?

 136. Oh elder brother of Laksmana, I consider you as low-born, you of evil-conduct, who, goaded by our younger brother, killed me in a fight which was waged by others than ksatriyas.

(Now the group of forms without an Upapada )

 137. Rama replied to Vali , “Oh lord of monkeys, I have done nothing that was not done by sacrificers, Soma offerers, our ancestors and elders.

 138. For they desired the death by means of nets or noose-cords on the neck of brutes standing nearby and of those who lived with another's wife.