पृष्ठम्:भट्टिकाव्यम्.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO VI ]
85
 

तयोर्वानरसेनान्योः संप्रहारे / तनुच्छिदम् ।
बालिनो दुर्भाग् रामो बाणं प्राणव मत्यजत् ॥ १२३ ॥

अथ बाणेन जविना तेन विद्धो महाकपिः ।
क्रव्यात् त्रासकरं नादं कुर्वन् कामदुघोऽथनाम् ॥ १२४ ॥

अग्रेगावा च शराणामभिम: सर्वविद्विषाम ।
शंस्थरूपः स्थिरप्रज्ञ पपात सहसा भुवि ॥ १२५ ॥

वालिनं पतितं दृष्ट्वा वानरा रिपुघातिनम् ।
बान्धवकोसिनो भेजुरनाथाः ककुभो वश ॥ १२६ ॥

‘‘घिग वाशरथिमित्यूचुर्मुनयो वनर्वातनः ।
उपेयुर्मधुपायिन्यः क्रोशन्यस्तं कपिस्त्रियः ॥ १२७ ॥

राम मुच्चं रुपालब्ध शरमानी कपिप्रभुः ।
व्रणवेवनय ग्लायन् साधुस्म्मन्यमसाधुवत् ॥ १२८ ॥


 123. In the fight between the two monkey commanders, Rama, who was standing at a distance discharged an arrow that would injure his body and take (away) his life.

 124. Now, struck by that speedy arrow producing a cry that aroused fright among flesh-eating animals, Vali the fulfiller of supplicants' wishes

 125.—the advance leader of warriors, the vanquisher of all enemies, addicted to comforts, and having a steady mind, crashed on the ground, all of a sudden.

 126. Having seen Vali, the destroyer of enemies, fallen wailing like kinsmen, the monkeys who had no lord (now) took to the ten quarters.

 127. ‘‘Fie upon the son of Dasaratha. Thus spoke the sages residing in the forest. The monkey's wives who always bibbed honey went up to him bewailing (loudly).

 128. Feeling exhausted by the pangs of the wound, the lord of the monkeys, who regarded (himself) brave, loudly