पृष्ठम्:भट्टिकाव्यम्.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO V ]
83
 

( अथ उपपदाधिकारः )

शीर्षघातिन मायातमरीणtि - त्वां विलोकयन् । पतिघ्नीलक्षणोपेतां मन्येऽहं वालिनः श्रियम् ॥ ११३ ॥

शत्रुघ्नान् युधि हस्तिघ्नो गिरीन् क्षिप्यन्नकृत्रिमान् । शिल्पिभिः पाणिधैः क्रुद्धस्त्वया जय्योऽभ्युपायवान् ॥ ११४ ॥

आढ्यङ्करणविक्रान्तो महिषस्य सुरद्विषः । प्रियङ्करणमिन्द्रस्य दुष्करं कृतवान् वधम् ॥ ११ ॥

प्रियम्भावुकताँ यातस्तं क्षिपन् योजनं मृतम् । स्वर्गे प्रियम्भविष्णुश्च कृत्स्नं शक्तोऽप्यबाधयन्” ॥ ११६ ॥

जिज्ञासोः शक्तिमस्त्राणां रामो न्यूनधियः कपेः । अभिनत् प्रतिपत्त्यर्थं सप्त व्योमस्पृशस्तरून् ॥ ११७ ॥


( Now forms with Upapadas )

 113. Seeing that you, the decapitator of enemies, have come, I think that the glory of Vali is possessed of the charac teristics of the murderer of one's husband.

 114. Enraged Vali, capable of killing elephants in war, hurling huge natural rocks and resourceful with technicians and boxers (who kill with their fists), has to be vanqui shed by you.

 115 . ‘(Vali), whose valour enriches him, has brought about the death of demon Mahisa, (which was) difficult to achieve and which was pleasing to Indra.

 116 . Hurling the dead (demon) off, at (the distance of) a yojana (eight miles), he came to be endeared (by all) ; and not harassing in the least, though capable, he came to be loved even in heaven.'

 117. For the sake of convincing the dull-witted monkey who was desirous of knowing the might of his (Rama's) missiles, Rama tore asunder seven sky-scraping trees.