पृष्ठम्:भट्टिकाव्यम्.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
80
[ BHATTIKAVYA
 

रामोऽवोचद्धनूमन्तमावामभ्रंलिहं गिरिम् ।
एव विद्वन् ! पितुः कामात् पान्तावल्पस्पचान् मुनीन् ॥ ९७ ॥

अमितम्पचमीशानं सर्वभोगीणमत्तमम् ।
श्रावयोः पितरं विद्धि ख्यातं दशरथं भुवि ॥ ९८ ॥

छलेन वयिताऽऽरण्याद् रक्षसाऽऽरुन्तुदेन नः।
असूयंम्पश्यया सूर्या हृता तां मृगयावहे'॥ ९९ ॥

प्रत्यचे मारुती रामम् “अस्ति वालीति वानर ।
शमयेदपि संग्रामे यो ललाटन्तपं रविम् ॥ १०० ॥

उग्रम्पश्येन सुग्रीवस्तेन भ्रात्रा निराकृतः ।
तस्य मित्रीयतो दूतः सम्प्राप्तोऽस्मि वशंवदः ॥ १०१ ॥

प्रियंवदोऽपि नैवाऽहं ब्रुवे मिथ्या परन्तप !।
सख्या तेन दशग्रीवं निहन्तासि द्विषन्तपम् ॥ १०२ ॥


 97. Rima said to Hanuman, “Oh learned one protecting those that cook sparsely, we have come to this skyscraping mountain, through (our) father's desire.

 98 . Understand the excellent Dasaratha who cooks amply, is affiluent, enjoys everything and is famous on the earth, (to be) our father.

 99. By deceit, my beloved, not to be glanced at even by the sun and possessed of a beautiful form was snatched away by the demon who wounds our vitals ; we two search for her.'

 100. Maruti replied to Rama, There is a monkey named Vali who would subdue in a battle even the sun that scorches the forehead.

 101 . ‘By that brother who looks (at others) fiercely, ( his brother ) Sugriva was banished. I have come (as) an obedient messenger of the latter ) who wants to become a friend (of yours).

 102. Oh tormentor of foes, though an agreeable speaker,