पृष्ठम्:भट्टिकाव्यम्.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO VI ]
71
 

‘‘तव प्रयातो यम्यत्वं शस्त्रपूतो ब्रवीमि ते ।
रावणेन हृता सीता लङ्कां नीता सुरारिणा ॥ ५० ॥

ऋष्यमूकेऽनवद्योऽस्ति पण्य भ्रातृवधः कपिः ।
सुग्रीवो नाम वर्योऽसौ भवता चारुविक्रमः ॥ ५१ ॥

तेन बहन हन्तासि त्वमयं पुरुषाशिनाम् ।
राक्षसं क्रूरकर्माणं शक्रारिं दूरवासिनम् ॥ ५२ ॥

आस्ते स्मरन् स कान्ताया हृताया वालिना कपिः ।
वृषो यथोपसर्याया गोष्ठे गोर्दण्डताडितः ॥ ५३ ॥

तेन सङ्गतमायण रामोऽजर्यं कुरु द्रुतम् ।
लङ्कां प्राप्य ततः पापं दशग्रीवं हनिष्यसि ॥ ५४ ॥


 50. who became punishable by you and has been purified by (your) weapon, (shall now tell you. Sita has been abducted (and) taken to Lanka, by the enemy of the gods, Ravana.

 51 . There is, on the Rsyamuka (mountain), an innocent monkey, Sugriva by name , who would bargain for the killing of (his brother; he, whose valour is excellent, should be chosen by you (for an ally).

 52. With him as (your) supporter, you will kill the ferocious demon of cruel deeds, the enemy of Indra, staying far away.

 53. The monkey keeps on regretfully remembering his wife, (who has been) snatched away by Vali, just as a bull in the cowpen woefully remembers the approach-worthy cow.

 54.‘‘Oh Rama, quickly make an indissoluble friendship with him. On reaching Lanka thereafter you will kill the sinful ten-necked (Ravana).