पृष्ठम्:भट्टिकाव्यम्.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
68
[ BHATTIKAVYA
 

( अथ ‘श्रम्-अधिकारः )

अथऽऽलम्ब्य धन रामो जगर्ज गजविक्रमः ।
'रुणध्मि सवितुर्भागं भिनद्मि कुलपर्वतान् ॥ ३५ ॥

रिणचिम जलधेस्तोयं विविनक्षिप्त विवः सुरान् ।
श्रुणद्धि सर्वान् पाताले छिनशीि क्षणदाचरान् ॥ ३६ ॥

यमं युनज्मि कालेन समिधानोऽस्त्रकौशलम् ।
शुष्कपेषं पिनष्ठस्युर्वामखिदानः स्वतेजसा ॥ ३७ ॥

भूत तृणद्धि यक्षाणां हिनस्मीन्द्रस्य विक्रमम् ।
भनज्मि सर्व मर्यादास्तनयिम व्योम विस्तृतम् ॥ ३८ ॥

न तृणेति लोकोऽयं मां विन्ते निष्पराक्रमम्।
एवं वदन् दाशरथिरपृणग्ध धनुषा शरम् ॥ ३९ ॥


( Now Snam-adhikara, 7th conjugation forms )

 35. Now, having taken up his bow, Rama whose valour was like that of an elephant, thundered, ‘‘I (shall) obstruct the path of the Sun, (and) split asunder the (seven) dividing (border) mountains.

 36. ‘I (shall) drain out the water of the ocean, dispel the gods from the heavens, crush the serpents in the nether world, shatter the night-rangers;

 37. ‘Enkindling (my) expertise in missiles, (I shall) unite Yama with death ; untiring (I shall), with my own lustre grind the earth to dry dust ;

 38. ‘(I shall) reduce to nought the riches of the yaksas, annihilate the valour of Indra, break all barriers, compress the extended sky;

 39. This world regards me as void of valour (simply) because I do not hurt it. Speaking thusthe son of Dasaratha set the arrow on the bow.