पृष्ठम्:भट्टिकाव्यम्.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
66
[ BHATTIKAVYA
 

श्रादंस्त स मुहुः शूरान् मुहुराढत राक्षसान् ।
‘एत सीताद्वहः ! संख्ये प्रत्यर्थयत राघवम् ॥ २५ ॥

स्वपोषमपुषव्युष्मान्य पक्षिमृगशावकाः ।
प्रद्युतच्चेन्दुना साधं तां प्रबूत गता यतः ” ॥ २६ ॥

गिरिमन्वसृपद् रामो लिप्सुर्जनहसंभवाम् ।
तस्मिन्नायोधनं वृत्तं लक्ष्मणायाशिषमहत् ॥ २७ ॥

‘‘सीतां जिघांसू सौमित्रे ! राक्षसाधारतां ध्रुवम् ।।
इवं शोणितमभ्यगं संप्रहाऽच्युतत् तयोः ॥ २८ ॥

इवं कवचमच्योतीत् साश्वोऽयं चणितो रथः ।
एह्यग्न गिरिमन्वेष्टुमवगाहावहे । द्रुतम् ॥ २९ ॥


 25. He challenged, again and again, the brave and re peatedly dared the demons (thus) : “Come, Sita-haters, encounter (me), the scion of Raghu, in battle.

 26 . Oh young ones of birds and beasts, say where went she who nourished you by herself and shone (vying) with the Moon,"

 27. Desirous of recovering (Sita ), the daughter of Janaka, Rama approached the mountain, and appraised Laksmapa about the great battle that (should have ) taken place there.

 28. ‘‘Oh Laksmana, two demons had definitely come, desirous of killing Sita. This fresh blood has streamed forth during their mutual encounter.

 29. Here, the armour has fallen off ; this chariot has been shattered along with the horses. Come along, let us both penetrate this mountain for searching (her).