पृष्ठम्:भट्टिकाव्यम्.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO V ]
65
 

लक्ष्मणाऽचक्ष्व यद्याख्यं सा किञ्चित्कोपकारणम् ।
दोषे प्रतिसमाधानमज्ञाते क्रियतां कथम् ॥ २० ॥

इह सा व्यलिप गन्धैः स्नान्तीहऽभ्यषिचज्जलैः ।
इहाऽहं द्रष्टुमातुं तां स्मरन्नेवं मुमोह सः ॥ २१ ॥

तस्याऽलिपत शोकाग्निः स्वान्तं काष्ठमिव ज्वलन् ।
अलिप्तेवाऽनिलः शीतो वने तं न त्वजिह्मबत् ॥ २२ ॥

स्नानभ्यषिचताऽम्भोऽसौ रुदन् दयितया विना ।
तथाऽभ्यषिक्त वारीणि पितृभ्यः शोकमूच्छितः ॥ २३ ॥

तथाऽऽतोऽपि क्रियां धम्र्यां स काले नाऽमुचत् क्वचित् ।
महतां हि क्रिया नित्या छिद्र नेवाऽवसीदति ॥ २४ ॥


 20 . Oh Laksmana, speak out, whether she mentioned any reason for her anger. How can a remedy be provided when the fault is not known ?

 21. Here she anointed (me) with ungents; here, taking a bath, she splashed water on me; here I called her, (for me) to gaze at her." Thus remembering Sita, he fainted.

 22. The burning fire of grief ignited his mind like wood; the cool breeze in the forest only enkindled him ; (it) did not, on the other hand, comfort him.

 23. Bewildered by grief (being) without Sita, he poured water ( upon himself ) both (while ) bathing ( and ) While weeping; (he) sprinkled water (also) to his manes

 24. Again, though distressed, he did not, at any time, give up a religious rite at its proper time. For, to great (men), obligatory (daily) ritual is not at all to be neglected even in a calamity.

Bhatti-5