पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 68 ]

न बुद्धिभेदं जनयेदज्ञानां कर्मसंगिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥२६॥

 Let no wise man unsettle the mind of ignorant people attached to action; but acting in harmony with Me let him render all action attractive.       (26)

 न not ; बुद्धिभेदं = बुदः भेदं of the reason, the breaking-up; जनयेत् should produce; अज्ञानां of the unknowing कर्मसंगिनाम् = कर्मणि संगो येषां तेषां in action, attachment, whose, of them ; जोषयेत् should cause (others) to like ; सर्वकर्माणि = सर्वाणि कर्माणि all, actions; विद्वान् the wise man ; युक्तः united, ( balanced ); समाचरन् performing.

प्रकृतेः क्रियमाणानि गुणः कर्माणि सर्वशः । अहंकारविमूढात्मा कर्ताऽहमिति मन्यते ॥२७॥

 All actions are wrought by the qualities of nature only. The self, deluded by egoism, thinketh: “I am the doer.”              (27)

 प्रकृतेः of nature; क्रियमाणानि being performed; गुणैः by the qualities ; कर्माणि actions; सर्वशः everywhere ; अहंकारविमूढात्मा = अहंकारेण विमूढः आत्मा यस्य सः by egoism, deluded, self, whose, he; कर्ता the doer ; अहं I ; इति thus ; मन्यते thinks.

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तंत इति मत्वा न सज्जते ॥२८॥