पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/२१

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति

( १८१७ ख्रीष्टाब्दे) कृत इत्युपलभ्यते । ब्राह्मस्फुटसिद्धान्तेऽष्टाधिक सहस्र१००८मिता प्राय: सन्ति तथा पूर्वार्ध १. मध्यगतिः । २. स्ट्रगतिः । ३. त्रिप्रश्नाध्यायः । ४. चन्द्रग्रहणाध्यायः । ५. सूर्यग्रहणाध्यायः । ६. उदयास्तमयाध्यायः । ७. चन्द्रशृङ्गोन्नत्यध्यायः । ८. चन्द्रच्छायाध्यायः । ९. ग्रहयुत्यध्यायः १० भग्रहयुत्यध्यायः इति दशाध्यायाः सन्ति । परार्धे च १. तंत्र परीक्षाध्यायः । २. गणिताध्यायः । ३. मध्यगत्युत्तराध्यायः । ४. स्फुटगन्युनस-नावः । ५. विप्रश्नोत्तरध्यायः । ६. ग्रहणोत्तराव्यायः । ७. छेवकाध्यायः । ८ प्रदान त्युत्तराध्यायः । ९. कुट्टाकाराध्यायः | १०. छन्दत्तिय ११. गीला- ध्यायः । १२. यन्त्राध्यायः | १३. मावाध्यायः १८. संज्ञाध्यायः । इति ध्यायाः सन्ति, पूर्वार्धपराव्याययोर्योगेन चतुर्विंशतिरख्यावा अब गन्ध मन्नि। तेषु तन्त्रपरीक्षाध्यायो विचाराह: । श्रत्र वहूनामाचार्याणां नामानि मानि चाचार्येणोल्लिखितानि । यथा-

लाटात् सूर्यशशाको मध्याविच चन्द्रपान न
कुजबुध शीघ्रवृहस्पति सितशीघ्र शनैश्वरान् मध्यान् ॥
युगयात वर्षभगणान् वासिठाद्विजयनन्विकृततादात् |
मन्दोच्च परिधि-पात स्पष्टीकरण मार्यभटान्
श्रीषेखेन गृहीत्वा रक्षोच्चयरोमकः कृतः कन्धा |
एतानेव गृहीत्वा वासिष्ठो विष्णुचन्द्रा ।।
कदाचिदपि ग्रहणादिषु भवति दृष्टिक्यम् ।
यद्भवति तदुघुगाक्षरमतोऽस्फुटाभ्यां हिमताभ्याम् ॥

एभिः श्लोकै: श्रीषेणाचार्यकृतो रोमान्तः विष्णुनन्द्रकृत गो वासिष्ट सिद्धान्तस्योपणमाहेति टीकाकृततुर्वेदाचार्यस्य कथनमस्ति । पत्र- सिद्धान्तिकायां श्रीषेण विष्णुचन्द्रयोरमुल्लेखात् वराहमिहिराचार्यानन्तरं तहह्म- गुप्ततः पूर्वमेतौ ज्योतिषसिद्धान्तग्रन्थ रचयितारावास्ताम् ४२७ ५५० शाकवर्षापूर्वं तयोः (श्री विष्णुचन्द्रयोः) रोमानो याष्टि- सिद्धान्तवातिगणितस्थौल्यमापन्नाविति स्वयं वेद्वारा स्थिरीकृत्वाचायेंगा (ब्रह्मगुप्तेन) प्रौठोक्त्या 'यद्भवति तद्घुणाक्षर मित्यादि कथ्यते । अत्रार्यभटस्य सिद्धान्तः सर्वश्र्व दोषावह एवेति वदन्नन्याचार्यो (ब्रह्मगुप्तः) बहुधैव तदुक्तीरेख खण्डयितु ग्रन्थमरचयत् । यथा भूभ्रमणं खण्डयति-

प्राणेनेति कलां भूर्यदि तहि कुतो ब्रजेत् कमध्यानम् ।
आवर्त्तनमुर्व्याश्चेन्न पतन्ति समुच्छ्रया: कस्मात् ॥