पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुट्टकाध्यायः और शेष का योग चक्र विकला के समान है। अन्यथा दृढ़त्वाभाव रूप आपत्ति होगी । यदि लब्धि = ल तब भशे = ल. चवि+शे+विशे अर्थात् ल +- शे-+विशे परन्तु यहां शे <चवि, विशे < चवि लेकिन दृढ़ भगण शेष निरवयव है इसलिये शे + विशे = चवि शे –+ विशे १, इसलिये ल + १ = दृभशे अन्यथा दृढ़त्व के अभाव से कुट्टक की अव्याप्ति होगी, अतः चवि-शे = विशे, यदि श =० तब विशे = चवि, यदि चविः शे > दृकुदि तब येनच्छिन्नौ भाज्यहारौ' इत्यादि युक्ति से उदाहरण के खिलत्व से दृढ़भग णशेष भी खिल होगा । अखिल उदाहरण के रहने से ‘कल्प्याथशुद्धिर्विकलावशेषं' इत्यादि भास्करोक्त से अंहर्गण साधन करना, पूर्वानीत भगणशेषस्वरूप में छेदगमादि से द्वभशे. चवि-विशे = विग्र । यहाँ कुट्टक की युक्ति से अहर्गणज्ञान सुलभ है। परञ्च उक्त स्वरूप ही में भशे. चवि-विग्र. दृकु=विशे इसमें इ. चवि जोड़ने से और तुल्य गुणक पृथक् करने से (दृभश.इ) चवि-विग्र = विशे + इ. चवि । यहां यदि विशे-+इ. चवि-दृकुदि तब द्वभश +- इ = भगशे x विशे + इ. चवि=विशे, इससे भी ‘कल्प्याथ शुद्धि विकलावशेष' इत्यादि से अहर्गण साघन करना चाहिए इति ।। १२ ॥ इदानीं स्थिरकुट्टके विशेषमाह । एवं समेषु विषमेष्वृणं धनं धनमृण्यं यदुक्त तत् । ऋणधनयोव्र्यस्तत्वं गुण्यप्रक्षेपयोः कार्यम् ॥१३॥ सु. भा-एवं पूर्वागतवल्लीस्थफलेषु समेषु कर्म भवति । विषमेषु फलेषु च। यदिष्टगुणकारतो लब्धं भवेत् तत्तत्र यद्धन वा ऋणमुक्त स्यात् तत् क्रमेण ऋण धनं कार्यम् । एवमृणधनयोर्गुण्यप्रक्षेपयोश्च व्यस्तत्वं कार्यम् । अत्रैतदुक्त भवति । यदि गुणो धनः क्षेपश्च क्षयस्तत्र धनगुणक्षेपाभ्यां कर्म कर्तव्यम् । यत्र च गुणो ऽधनः क्षेपश्च धनस्तन्न धनेन गुणेन ऋणक्षेपे कुट्टकः कर्तव्य इति । अत्रोपपत्तिः । एवं तदैवात्र यदा समास्ताः' इत्यादिभास्करविधिना स्फटा । इहाचार्येण प्रथमं गुणकारेण भागहारो विभाजितोऽतोऽत्र द्वितीय लब्धितौ वल्ली सम्पन्ना तेन समायां वल्ल्यामृणक्षेपेऽन्यथा धनक्षेपे भवतीति । ऋणभाज्ये धनक्षेपे' इत्यादिविधिना शेषोपपत्तिः स्फुटेति ॥ १३ ॥ वि. भा.–विषमेषु फलेषु यदिष्टगुणकारतो लब्धं भवेत्तत्तत्र यद्धनं वा ऋण मुक्त तत् क्रमेण ऋणं धन कार्यम् । एवमृणधनयोगुण्यप्रक्षेपयोश्च व्यस्तत्वं कार्यम् । यदि गुणो घनः क्षेपश्चर्ण तत्र धनगुणक्षेपभ्यां कर्म कार्यम् । यत्र च गुणो