पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मस्फटसिद्धान्तः अथ कुट्टकाध्यायः कुट्टकाध्यायः प्रारभ्यते । तदारम्भप्रयोजनं कथ्यते । प्रायेण यतः प्रश्नाः कुट्टाकारादृते न शक्यन्ते । ज्ञातु वक्ष्यामि ततः कुट्टाकारं सह प्रश्नैः ॥१॥ सु. भा-कुट्टाकारादृते विना यः प्रायेण बाहुल्येन गणकैः प्रश्ना ज्ञातुं न शक्यन्ते ततः प्रश्नैः सह कुट्टाकारं वक्ष्यामीति।। १ ।। वि. भा.-यतः प्रायेण (बाहुल्येन) कुट्टाकारं (कुट्टक) बिना गाणितिकैः प्रश्ना ज्ञातु न शक्यन्ते ततः (तस्मात्कारणात्) प्रश्नैः सह कुट्टाकारं कथया मीति ॥१॥ अब कुट्टकाध्याय प्रारम्भ किया जाता है । उसके आरम्भ करने के प्रयोजन को कहते हैं । हेि. भा.-क्योंकि प्रायः कुट्टाकार बिना गणक प्रश्नों को समझने में समर्थन नही होते हैं इसलिये प्रश्नों के साथ कुट्टाकार (कुट्टक) को कहता हूं इति ॥१॥ इदानीं कुट्टकादीनां प्रशंसामाह । कुट्टकखर्णधनाव्यक्तमध्यहरणैकवर्णभावितकैः । प्राचार्यस्तन्त्रविदां ज्ञातैर्वगप्रकृत्या च ॥२॥ सु. भा.-कुट्टकेन । खेन शून्यसङ्कलनादिना । ऋणधनयोः सङ्कलनादिना । अव्यक्तसङ्कलनादिना । मध्यहरणेन. मध्यमाहरणेन वर्गसमीकरणेन । एकवर्ण समीकरणेन । भावितेन । एतैज्ञतैर्वर्गप्रकृत्या व ज्ञातया तन्त्रविदां मध्ये गणक श्राचार्यो भवत्यतस्तेषां ज्ञानमावश्यकमिति ॥ २ ॥