पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६४ ब्राह्मस्फुटसिद्धान्ते यह आसन्न मार्गे = ३, ४, च, छ३५ छंद .........

४६ = पदंदै यह आचार्य ने स्वीकार किया है । इसलिये निष्पत्तिमान = ४ + ७४४ १८४ इससे रवि को गुणने पर ७ सुषशीघ्रमानम् =४ र + ** ^ इससे उपपन्न हुआ । इदानों गुरुशनिराह्वानयनमाह । सप्तहतस्त्रिवसुहृतो गुरुः शनिद्वगुणितो नवेषु हृतः । विगुणितो रसशृतिहृद् राहोलिप्तासुकृतलिप्तः ॥ ३५ ॥ । सु- भा.-अत्रोपपत्तिः । गुभ __३६४२२६४५५ रभ ४३२००००००० ११ ६१ ११+१ – १+१ ६+१ ४६६२८५ &२०४२३५ अत आसन्नमानानि , , ६४ ........ १ ये कई इ5 इदमाचार्येण गृहीतम् । शभ१४६५६७२६८ =. रभ ४३२ २e+---- २७४७०५६२ + ६६५४८३२५८ ॐ २ = अत आसन्नमानानि, ५ , श्री. = इदमाचार्येण गृहीतम् ।