पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०२ ब्रह्मस्फुटसिद्धान्ते प्राचीनैरिति । पर्वान्तः पूणिमान्तस्तत्र नक्षत्रयोगेन चान्द्रमासानां संज्ञा यथा कृत्तिका सम्बन्धात् कात्तिकः । मृगशीर्षसम्बन्धान्मार्गशीर्षः । पुष्य सम्बन्धात् पौषः । मघासम्बन्धान्माघः । फाल्गुनी सम्बन्धात् फाल्गुनः । चित्रासम्बन्धाच्चैत्रः । विशाखासम्बन्धाद्वैशाखः । जेष्ठासम्बन्धाज्ज्यैष्ठः । आषाढासम्बन्धादाषाढ़। श्रवणसम्बन्धाच्छावणः । भाद्रपदसम्बन्धाद् भाद्रपदः। अश्विनीसम्बन्धादाश्विन इति । ननु पूणिमान्ते तत्तन्नक्षत्राभावे कथं तत्संज्ञा मासानामुवितेत्यत आह । कातक्थादिषु-कातिकमासादीनां पौर्णमासीषु कृत्तिकादि द्वयं द्वयं नक्षत्र कथितम् । यथा कृत्तिकारोहिणीभ्यां कातकः । मृगाद्भ्यां मार्गशीर्षेः । पुनर्वसुपुष्याभ्यां पौषः । आश्लेषामघाभ्यां माघः । चित्रास्वातीभ्यां चैत्रः । विशाखानुराधाभ्यां वैशाखः । ज्येष्ठमूलाभ्यां ज्येष्ठः । पूर्वोत्तराषाढाभ्यामाषढ़ः । श्रवणधनिष्ठाभ्यां श्रावणः । इति फलितार्थः । अवशिष्टमासार्थं कथ्यते । अन्त्योपान्त्याविति । कात झस्यादित्वेन ग्रहणादन्त्य आश्विनः । उपान्त्यो भाद्रपदः । पवमश्च फाल्गुनः । इति मासत्रयं त्रिधा नक्षत्रत्रयवरातः स्मृतम् । रेवत्यश्विनीभरणीभिराश्विनः । शततारापूर्वोत्तराभद्र पदैर्भाद्रपदः । पूर्वोत्तराफाल्गुनीहस्तैः फाल्गुन इति । एवं निरयणमानागतनक्षत्र मासानां संज्ञा लिखिता, अथर्ववेदेऽपि तथैव मासान संज्ञा । सायनमानवशेन तत्तन्नक्षत्राणां सम्बन्धाभावात् संज्ञास्वनर्थापत्तिरतो निरयणमानेनैव व्यवहारः समुचित इत्येव प्राचीनानां वैदिकानां सम्मतिरिति ।।५।। अब नक्षत्र सावन की प्रशंसा को कहते हैं। हि- भा–क्यों कि सूर्यादि प्रहों का अपना अपना सावन दिन नक्षत्र सावन दिन ही सै सिद्ध होता है। इसलिये मन्दबुद्धियों के लिये नाक्षत्रमान अत्यन्त कठिन है । उसी को सूक्ष्मंरीति से विचार करना चाहिये। नहीं तो ग्रह सावन समी बीन नहीं होते है । ग्रहों का सावनदिन नक्षत्र सावन दिन ही से सिद्ध होता है जैसे सूर्यसिद्धान्त में ‘भोदया भगणैः स्वैः स्वैरूनाः स्व स्वोदयायुगे’ कहा है । सिद्धान्तशेखर में यस्य यस्य भगणैविर्वाजता ज्योतिष भगणसंहतिः स्फुटम्’ इत्यादि विज्ञान भाष्य में लिखित श्लोक से श्रीपति ने ग्रह सावन दिनानयन कहकर फिर आगे ‘भभ्रमोष्णकरमण्डलान्तरं' इत्यादि कहा है, इससे सूचित होता है कि नक्षत्र सावन से बहुत प्रयोजन सिद्ध होते हैं, इसीलिये 'आचार्य भी तस्मादाओं दुरधिगमं मन्दबुद्धीनाम्’ इससे नक्षत्र सावन का अतिशय उपयोगित्व कहा है । सिद्धान्त शैखर में नाक्षत्रमानाद् घटिकादिकालःइससे श्रीपति ने नाक्षत्र के प्रयोजन कहे हैं । अर्थाव अमुक ग्रह ने अमुक नक्षत्र में इतनी घटी भोग की हैं इसका ज्ञान नाक्षत्रमान ही से सिद्ध होता है । सूर्य सिद्धान्त में ‘भचक्र भ्रमणं नित्यं नाक्षत्रं दिनमुच्यते’ इत्यादि विज्ञान भाष्य में लिखित श्लोकों से नाक्षत्र दिन की परिभाषा और नक्षत्रों के सम्बन्ध से कात्तिकादि मासों की संज्ञा कही है । उन श्लोकों का अर्थ यह है-नित्य प्रवह वायु के द्वारा भचक्र का एक